A 970-9 Annapūrṇā(prayoga)
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 970/9
Title: Annapūrṇā[prayoga]
Dimensions: 25 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1997
Remarks:
Reel No. A 970-9 Inventory No. 3246
Title Annapūrṇāprayoga
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.0 x 11.0 cm
Folios 5
Lines per Folio 10
Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 5/1997
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ || kāmadughābhyāṃ namaḥ ||
tāraṃ ca bhuvaneśānīṃ śrībījaṃ kāmarājakaṃ ||
hṛdaṃte bha(2)gavatyarṇān māheśvaripadaṃ vadet
a⟨ṃ⟩nnapūrṇeti | agnijāyā ca | vidyeyaṃ viṃśad akṣarā (!) | asya ṣa(3)ṭkāleti cakre126 śe 6 || tāraṃ praṇavaḥ || bhuvaneśīṃ hrīṃ | hṛt namaḥ || agnijāyā (!) svāhā | bhagavatyādi(4)padatrayaṃ svarūpaṃ || atra na saṃdhiḥ || (fol. 1r1–4)
End
juhuyād ājyasaṃpṛkte⟨n⟩nānnena ca yathākramaṃ ||
tarpaṇādi ta(10)taḥ kṛtvā viprān saṃbhojya yatnataḥ
guru (!) saṃtoṣya yatnena maṃtrasiddhim avāpnuyāt ||
dinādau prajape(11)n maṃtram aṣṭottaraśatāvadhi
kṣetra dhānyānnaratnaughaiḥ samṛddho bhavati dhruvaṃ || śrīrāmajī mātā || (fol. 5r9–11)
Colophon
Microfilm Details
Reel No. A 970/9
Date of Filming 21-12-1984
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/SG
Date 20-12-2006
Bibliography