A 970-9 Annapūrṇā(prayoga)

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 970/9
Title: Annapūrṇā[prayoga]
Dimensions: 25 x 11 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/1997
Remarks:


Reel No. A 970-9 Inventory No. 3246

Title Annapūrṇāprayoga

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 25.0 x 11.0 cm

Folios 5

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 5/1997

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ || kāmadughābhyāṃ namaḥ ||

tāraṃ ca bhuvaneśānīṃ śrībījaṃ kāmarājakaṃ ||

hṛdaṃte bha(2)gavatyarṇān māheśvaripadaṃ vadet

a⟨ṃ⟩nnapūrṇeti | agnijāyā ca | vidyeyaṃ viṃśad akṣarā (!) | asya ṣa(3)ṭkāleti cakre126 śe 6 || tāraṃ praṇavaḥ || bhuvaneśīṃ hrīṃ | hṛt namaḥ || agnijāyā (!) svāhā | bhagavatyādi(4)padatrayaṃ svarūpaṃ || atra na saṃdhiḥ || (fol. 1r1–4)

End

juhuyād ājyasaṃpṛkte⟨n⟩nānnena ca yathākramaṃ ||

tarpaṇādi ta(10)taḥ kṛtvā viprān saṃbhojya yatnataḥ

guru (!) saṃtoṣya yatnena maṃtrasiddhim avāpnuyāt ||

dinādau prajape(11)n maṃtram aṣṭottaraśatāvadhi

kṣetra dhānyānnaratnaughaiḥ samṛddho bhavati dhruvaṃ || śrīrāmajī mātā ||  (fol. 5r9–11)

Colophon

Microfilm Details

Reel No. A 970/9

Date of Filming 21-12-1984

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 20-12-2006

Bibliography